Śrīkoṣa
Chapter 6

Verse 6.65

देवं नारायणं विप्र अन्यथादोषकृद्भवेत् ।
तत्रस्था देवताः सर्वाः पश्चिमाभिमुखं यजेत् ॥ ६५ ॥