Śrīkoṣa
Chapter 7

Verse 7.2

सूत्रपातविधिं चैव मानवृद्धिं तथैव च ।
रजसा पूरणं चैव चक्रपूजाफलं तथा ॥ २ ॥