Śrīkoṣa
Chapter 7

Verse 7.6

विस्तारं तु विशेषेण चतुर्हस्तं त्रिहस्तकम् ।
पञ्चहस्तमथैवापि आधारं तु त्रियङ्गुलं ॥ ६ ॥