Śrīkoṣa
Chapter 7

Verse 7.15

अरक्षेत्रं बहिःकार्यं षोडशाङ्गुलमानतः ।
अरस्थाने लिखेत् चक्रं द्वादशं षोडशं तु वा ॥ १५ ॥