Śrīkoṣa
Chapter 7

Verse 7.19

अर्धचन्द्रसमाकारं द्विजाण्डसदृशं तु वा ।
एवं द्वादशचक्रस्य अरक्षेत्रे विशेषतः ॥ १९ ॥