Śrīkoṣa
Chapter 7

Verse 7.20

तद्बहिर्नेमिभूभागं वल्लिक्षेत्रन्तु पूर्ववत् ।
बहिर्नाभि तथा कुर्यात् अरक्षेत्रं तथा भवेत् ॥ २० ॥