Śrīkoṣa
Chapter 7

Verse 7.26

पिप्पलोदरकञ्चैव परशुं वज्रसन्निभम् ।
चतुरश्रं च वृत्तं च अर्धचन्द्रं च कूर्परम् ॥ २६ ॥