Śrīkoṣa
Chapter 7

Verse 7.27

शङ्ख चक्रं द्वादशैते पूर्वादीनन्तु देशिकः ।
अक्षन्तु पीतलं प्रोक्तं सर्वचक्रेषु सम्मतम् ॥ २७ ॥