Śrīkoṣa
Chapter 7

Verse 7.30

प्रधिसङ्घं विशेषेण नानावर्णैः प्रपूरयेत् ।
व्योमवृत्तं तथा कृष्णं पीठादीन् पूर्ववच्चरेत् ॥ ३० ॥