Śrīkoṣa
Chapter 7

Verse 7.31

रेखात्रयं विशेषेण सितं रक्तं च कृष्णकम् ।
अन्तःपीठं विशेषेण पाण्डुरक्तेन पूरयेत् ॥ ३१ ॥