Śrīkoṣa
Chapter 7

Verse 7.36

बाह्यारे तु विशेषेण केशवादीन्प्रपूजयेत् ।
प्रधिक्षेत्रे विशेषेण समुद्रादींश्च पूजयेत् ॥ ३६ ॥