Śrīkoṣa
Chapter 7

Verse 7.40

अश्वमेधाष्टकं पुण्यं प्राप्नुयाच्चक्रपूजनात् ।
प्राजापत्यशतं चैव गोसहस्रफलं तथा ॥ ४० ॥