Śrīkoṣa
Chapter 7

Verse 7.41

पवित्रारोपणे चैव तथा स्नपन कर्मणि ।
प्रायश्चित्तेषु सर्वेषु दुर्निमित्तादिकेषु च ॥ ४१ ॥