Śrīkoṣa
Chapter 8

Verse 8.1

०८ कुण्डविधिः
अथ अष्टमोऽध्यायः
भगवान् -
कुण्डानां लक्षणं वक्ष्ये शृणु गुह्यं महामुने ।
वृत्तात्सञ्जायते सर्वं वृत्तं मध्यात्प्रजायते ॥ १ ॥