Śrīkoṣa
Chapter 8

Verse 8.6

षण्णवत्यङ्गुलं मानं सर्वकुण्डमकण्टकम् ।
अश्रं चापं तथा वृत्तं शङ्कं चक्रं च पङ्कजम् ॥ ६ ॥