Śrīkoṣa
Chapter 8

Verse 8.7

त्र्यश्रं पञ्चाश्रमुदितं षडश्रं सप्तकोणकम् ।
अष्टाश्रं च नवाश्रं च गदा योनिमतःपरम् ॥ ७ ॥