Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 1
Verse 1.3
Previous
Next
Original
नानावृक्षसमाकीर्णे नानापुष्पसमाकुले ।
नानापक्षिसमाकीर्णे सुवर्णद्रुममण्डिते ॥ ३ ॥
Previous Verse
Next Verse