Śrīkoṣa
Chapter 1

Verse 1.3

नानावृक्षसमाकीर्णे नानापुष्पसमाकुले ।
नानापक्षिसमाकीर्णे सुवर्णद्रुममण्डिते ॥ ३ ॥