Śrīkoṣa
Chapter 8

Verse 8.19

अश्वत्थपत्रवत्कुर्यात् तन्नालं चतुरङ्गुलम् ।
त्रियङ्गुलं तु नहनं मुखे चैव षडङ्गुलम् ॥ १९ ॥