Śrīkoṣa
Chapter 8

Verse 8.20

मध्यमेखलमानं स्यात् सुषिरं परिधेर्द्विज ।
कुण्डमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ २० ॥