Śrīkoṣa
Chapter 8

Verse 8.21

मेखलस्योर्ध्वकोणेषु चक्र शङ्खादिकान् लिखेत् ।
अङ्गुलोन्नतमानेन मृद्भिरेव प्रकल्पयेत् ॥ २१ ॥