Śrīkoṣa
Chapter 8

Verse 8.22

मृदा संलेपयेत्पश्चात् गोमयेन विचक्षणः ।
सुधाचूर्णैरलङ्कृत्य तालमानेन पीठकम् ॥ २२ ॥