Śrīkoṣa
Chapter 8

Verse 8.28

पद्मकुण्डं तदेव स्यात् चक्रकुण्डं तथैव च ।
त्र्यश्रकुण्डं विशेषेण द्वात्रिंशदङ्गुलं मुने ॥ २८ ॥