Śrīkoṣa
Chapter 8

Verse 8.30

योनिकुण्डमथो वक्ष्ये चतुरश्र प्रजायते ।
दशाङ्गुलप्रमाणेन वायुनै-ऋतकोणयोः ॥ ३० ॥