Śrīkoṣa
Chapter 8

Verse 8.31

कोणाग्रे स्थापयेत्सूत्रं भ्रामयेदर्धचन्द्रकम् ।
अर्धचन्द्रशशिशृङ्गात् पूर्वमध्याच्च पातयेत् ॥ ३१ ॥