Śrīkoṣa
Chapter 8

Verse 8.34

एवमष्टाङ्गुलेनैव पद्मपत्रं प्रकल्पयेत् ।
क्रमेण प्रणवं कुर्यात् बलिपीठाब्जपत्रवत् ॥ ३४ ॥