Śrīkoṣa
Chapter 8

Verse 8.35

अष्टपत्रमथो वापि द्वादशं वापि कारयेत् ।
शङ्खकुण्डमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥ ३५ ॥