Śrīkoṣa
Chapter 8

Verse 8.39

मेखलात्रितयं कुर्यात् तद्वदेव च दक्षिणम् ।
चतुर्दिक्षु विशेषेण ज्वालां काञ्चित्प्रकल्पयेत् ॥ ३९ ॥