Śrīkoṣa
Chapter 8

Verse 8.40

चक्रकुण्डमथो वक्ष्ये वृत्तं पूर्ववदालिखेत् ।
नीचोर्ध्वमेखलां सम्यक् द्व्यङ्गुलेन प्रकल्पयेत् ॥ ४० ॥