Śrīkoṣa
Chapter 8

Verse 8.41

अष्टाङ्गुलेन तन्मध्ये अरक्षेत्रं प्रकल्पयेत् ।
द्वादशाष्टादशं वापि द्विजाण्डसदृशं भवेत् ॥ ४१ ॥