Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.44
Previous
Next
Original
कर्णसूत्रं बहिःकृत्वा वह्नेर्वह्नेर्विशेषतः ।
पट्टसूत्रं बहिः कुर्यात् सूत्रैरष्टादशार्धकैः ॥ ४४ ॥
Previous Verse
Next Verse