Śrīkoṣa
Chapter 8

Verse 8.47

वृत्तन्तु पूर्ववत्कुर्यादर्धमानेन चाङ्कयेत् ।
षट्चिह्नं जायते विप्र षट्सूत्रं पट्टयेद्बहिः ॥ ४७ ॥