Śrīkoṣa
Chapter 1

Verse 1.33

भृगुः -
पञ्चरात्रं च किं देव केन प्रोक्तं जगत्पते ।
श्रुतं केन हृषीकेश मुक्तिः केन प्रलभ्यते ॥ ३३ ॥