Śrīkoṣa
Chapter 8

Verse 8.48

पट्टायामं ततः कृत्वा चिह्नसूत्रं बहिः क्षिपेत् ।
तद्वच्च मेखलां कुर्यात् सप्ताश्रञ्चावधारय ॥ ४८ ॥