Śrīkoṣa
Chapter 8

Verse 8.49

सप्तधा चाङ्कयेत्वृत्तं कोणसूत्रं बहिःक्षिपेत् ।
कोणात्कोणान्तरं कुर्यात् पट्टायामं प्रकीर्तितम् ॥ ४९ ॥