Śrīkoṣa
Chapter 8

Verse 8.53

एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् मुनिपुङ्गव ।
उत्सवे तु नवाश्रं स्यादष्टाश्रं वापि कारयेत् ॥ ५३ ॥