Śrīkoṣa
Chapter 8

Verse 8.54

चतुरश्रमथैवापि एकाश्रं वापि कारयेत् ।
पवित्रारोहणे विप्र अष्टकुण्डं प्रकल्पयेत् ॥ ५४ ॥