Śrīkoṣa
Chapter 8

Verse 8.55

चतुष्कुण्डमथैवापि एककुण्डं तु कल्पयेत् ।
प्रतिष्ठायां विशेषेण तथैव परिकल्पयेत् ॥ ५५ ॥