Śrīkoṣa
Chapter 8

Verse 8.56

पत्रपुष्पोत्सवे चैव तथान्तकलशे द्विज ।
कुण्डकर्मविधिः प्रोक्तः कुम्भसंस्थापनं शृणु ॥ ५६ ॥