Śrīkoṣa
Chapter 1

Verse 1.34

पञ्चरात्रस्य शब्दस्य कश्चार्थो ब्रूहि तत्त्वतः ।
श्री भगवान्
पञ्चरात्रं मया प्रोक्तं लोकानां हितकाम्यया ॥ ३४ ॥