Śrīkoṣa
Chapter 8

Verse 8.59

व्रीहिकोपरिसंस्थाप्य सौवर्णं राजतं तु वा ।
ताम्रं वा मृण्मयं वापि यथा वित्तानुसारतः ॥ ५९ ॥