Śrīkoṣa
Chapter 8

Verse 8.64

एवं दीक्षाविधाने तु प्रतिष्ठाद्युत्सवेषु च ।
अन्यथा दोषमाप्नोति नात्र कार्या विचारणा ॥ ६४ ॥