Śrīkoṣa
Chapter 9

Verse 9.1

०९ अभिषेकविधिः
अथ नवमोऽध्यायः
श्रीभगवान् -
अभिषेकमथो वक्ष्ये आचार्याणां विशेषतः ।
क्षत्रियाणां विशेषेण साधकानां विशेषतः ॥ १ ॥