Śrīkoṣa
Chapter 9

Verse 9.2

विष्ण्वालये विशेषेण मण्डपं कारयेद्बुधः ।
मण्डपं समलङ्कृत्य तोरणाद्यैरलङ्कृतम् ॥ २ ॥