Śrīkoṣa
Chapter 1

Verse 1.35

ब्रह्मेन्द्ररुद्रदेवांश्च श्रावयामास भूतले ।
साङ्ख्ययोगादिशास्त्राणि रात्रीयन्ते महान्त्यपि ॥ ३५ ॥