Śrīkoṣa
Chapter 9

Verse 9.5

कौतुकं बन्धयेद्धीमान् पूर्वेद्युश्च निशामुखे ।
चतुःस्थानार्चनं विप्र कारयेद्विधिचोदितम् ॥ ५ ॥