Śrīkoṣa
Chapter 9

Verse 9.8

पञ्चभारप्रमाणेन धान्येन परिपूजयेत् ।
तदर्धन्तण्डुलञ्चैव तदर्धं तिलमेव च ॥ ८ ॥