Śrīkoṣa
Chapter 9

Verse 9.10

तदूर्ध्वेऽङ्गुलिकां न्यस्य चित्रवस्त्रं तथैव च ।
पञ्चोपधानसंयुक्तं प्रच्छादनपटं तथा ॥ १० ॥