Śrīkoṣa
Chapter 9

Verse 9.12

कुम्भमण्डलवह्नौ तु पूजनं पूर्ववच्चरेत् ।
बलिं च सर्वतो दद्यात् पुराणं श्रावयेत्सुधीः ॥ १२ ॥