Śrīkoṣa
Chapter 9

Verse 9.16

पूर्वे पुष्पं प्रदद्यात्तु आग्नेये पत्रसञ्चयम् ।
याम्ये फलोदकञ्चैव नै-ऋते पञ्चगव्यकम् ॥ १६ ॥