Śrīkoṣa
Chapter 9

Verse 9.17

वारुणे तीर्थतोयञ्च वायव्ये गन्धतोयकम् ।
सौम्ये चाक्षततोयं तु ईशान्ये भूतिसञ्ज्ञकम् ॥ १७ ॥